The Sanskrit Reader Companion

Show Summary of Solutions

Input: yad drāghīyas tat tadeva hrasīyo yan nedīyas tad davīyas tadaiva yat kṣodīyas tan mahīyas tadānīṃ citrākāraṃ dṛśyate viśvam etat

Sentence: यत् द्राघीयस् तत् तदेव ह्रसीयः यन्नेदीयस् तत् दवीयस् तदैव यत् क्षोदीयस् तन्महीयस् तदानीम् चित्राकारम् दृश्यते विश्वम् एतत्
यत् द्राघीयः तत् तदा इव ह्रसीयः यत् नेदीयः तत् दवीयः तदा एव यत् क्षोदीयः तत् महीयः तदानीम् चित्र अकारम् दृश्यते विश्वम् एतत्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria